Declension table of ?samyagājñā

Deva

FeminineSingularDualPlural
Nominativesamyagājñā samyagājñe samyagājñāḥ
Vocativesamyagājñe samyagājñe samyagājñāḥ
Accusativesamyagājñām samyagājñe samyagājñāḥ
Instrumentalsamyagājñayā samyagājñābhyām samyagājñābhiḥ
Dativesamyagājñāyai samyagājñābhyām samyagājñābhyaḥ
Ablativesamyagājñāyāḥ samyagājñābhyām samyagājñābhyaḥ
Genitivesamyagājñāyāḥ samyagājñayoḥ samyagājñānām
Locativesamyagājñāyām samyagājñayoḥ samyagājñāsu

Adverb -samyagājñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria