Declension table of ?samyaṅmati

Deva

FeminineSingularDualPlural
Nominativesamyaṅmatiḥ samyaṅmatī samyaṅmatayaḥ
Vocativesamyaṅmate samyaṅmatī samyaṅmatayaḥ
Accusativesamyaṅmatim samyaṅmatī samyaṅmatīḥ
Instrumentalsamyaṅmatyā samyaṅmatibhyām samyaṅmatibhiḥ
Dativesamyaṅmatyai samyaṅmataye samyaṅmatibhyām samyaṅmatibhyaḥ
Ablativesamyaṅmatyāḥ samyaṅmateḥ samyaṅmatibhyām samyaṅmatibhyaḥ
Genitivesamyaṅmatyāḥ samyaṅmateḥ samyaṅmatyoḥ samyaṅmatīnām
Locativesamyaṅmatyām samyaṅmatau samyaṅmatyoḥ samyaṅmatiṣu

Compound samyaṅmati -

Adverb -samyaṅmati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria