Declension table of ?samvartavāta

Deva

MasculineSingularDualPlural
Nominativesamvartavātaḥ samvartavātau samvartavātāḥ
Vocativesamvartavāta samvartavātau samvartavātāḥ
Accusativesamvartavātam samvartavātau samvartavātān
Instrumentalsamvartavātena samvartavātābhyām samvartavātaiḥ samvartavātebhiḥ
Dativesamvartavātāya samvartavātābhyām samvartavātebhyaḥ
Ablativesamvartavātāt samvartavātābhyām samvartavātebhyaḥ
Genitivesamvartavātasya samvartavātayoḥ samvartavātānām
Locativesamvartavāte samvartavātayoḥ samvartavāteṣu

Compound samvartavāta -

Adverb -samvartavātam -samvartavātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria