Declension table of ?samūlakā

Deva

FeminineSingularDualPlural
Nominativesamūlakā samūlake samūlakāḥ
Vocativesamūlake samūlake samūlakāḥ
Accusativesamūlakām samūlake samūlakāḥ
Instrumentalsamūlakayā samūlakābhyām samūlakābhiḥ
Dativesamūlakāyai samūlakābhyām samūlakābhyaḥ
Ablativesamūlakāyāḥ samūlakābhyām samūlakābhyaḥ
Genitivesamūlakāyāḥ samūlakayoḥ samūlakānām
Locativesamūlakāyām samūlakayoḥ samūlakāsu

Adverb -samūlakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria