Declension table of ?samūlaka

Deva

MasculineSingularDualPlural
Nominativesamūlakaḥ samūlakau samūlakāḥ
Vocativesamūlaka samūlakau samūlakāḥ
Accusativesamūlakam samūlakau samūlakān
Instrumentalsamūlakena samūlakābhyām samūlakaiḥ samūlakebhiḥ
Dativesamūlakāya samūlakābhyām samūlakebhyaḥ
Ablativesamūlakāt samūlakābhyām samūlakebhyaḥ
Genitivesamūlakasya samūlakayoḥ samūlakānām
Locativesamūlake samūlakayoḥ samūlakeṣu

Compound samūlaka -

Adverb -samūlakam -samūlakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria