Declension table of ?samūla

Deva

NeuterSingularDualPlural
Nominativesamūlam samūle samūlāni
Vocativesamūla samūle samūlāni
Accusativesamūlam samūle samūlāni
Instrumentalsamūlena samūlābhyām samūlaiḥ
Dativesamūlāya samūlābhyām samūlebhyaḥ
Ablativesamūlāt samūlābhyām samūlebhyaḥ
Genitivesamūlasya samūlayoḥ samūlānām
Locativesamūle samūlayoḥ samūleṣu

Compound samūla -

Adverb -samūlam -samūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria