Declension table of ?samūhakṣāraka

Deva

MasculineSingularDualPlural
Nominativesamūhakṣārakaḥ samūhakṣārakau samūhakṣārakāḥ
Vocativesamūhakṣāraka samūhakṣārakau samūhakṣārakāḥ
Accusativesamūhakṣārakam samūhakṣārakau samūhakṣārakān
Instrumentalsamūhakṣārakeṇa samūhakṣārakābhyām samūhakṣārakaiḥ samūhakṣārakebhiḥ
Dativesamūhakṣārakāya samūhakṣārakābhyām samūhakṣārakebhyaḥ
Ablativesamūhakṣārakāt samūhakṣārakābhyām samūhakṣārakebhyaḥ
Genitivesamūhakṣārakasya samūhakṣārakayoḥ samūhakṣārakāṇām
Locativesamūhakṣārake samūhakṣārakayoḥ samūhakṣārakeṣu

Compound samūhakṣāraka -

Adverb -samūhakṣārakam -samūhakṣārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria