Declension table of ?samūḍhacchandas

Deva

MasculineSingularDualPlural
Nominativesamūḍhacchandāḥ samūḍhacchandasau samūḍhacchandasaḥ
Vocativesamūḍhacchandaḥ samūḍhacchandasau samūḍhacchandasaḥ
Accusativesamūḍhacchandasam samūḍhacchandasau samūḍhacchandasaḥ
Instrumentalsamūḍhacchandasā samūḍhacchandobhyām samūḍhacchandobhiḥ
Dativesamūḍhacchandase samūḍhacchandobhyām samūḍhacchandobhyaḥ
Ablativesamūḍhacchandasaḥ samūḍhacchandobhyām samūḍhacchandobhyaḥ
Genitivesamūḍhacchandasaḥ samūḍhacchandasoḥ samūḍhacchandasām
Locativesamūḍhacchandasi samūḍhacchandasoḥ samūḍhacchandaḥsu

Compound samūḍhacchandas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria