Declension table of ?samuttrasta

Deva

MasculineSingularDualPlural
Nominativesamuttrastaḥ samuttrastau samuttrastāḥ
Vocativesamuttrasta samuttrastau samuttrastāḥ
Accusativesamuttrastam samuttrastau samuttrastān
Instrumentalsamuttrastena samuttrastābhyām samuttrastaiḥ samuttrastebhiḥ
Dativesamuttrastāya samuttrastābhyām samuttrastebhyaḥ
Ablativesamuttrastāt samuttrastābhyām samuttrastebhyaḥ
Genitivesamuttrastasya samuttrastayoḥ samuttrastānām
Locativesamuttraste samuttrastayoḥ samuttrasteṣu

Compound samuttrasta -

Adverb -samuttrastam -samuttrastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria