Declension table of ?samutthāpya

Deva

NeuterSingularDualPlural
Nominativesamutthāpyam samutthāpye samutthāpyāni
Vocativesamutthāpya samutthāpye samutthāpyāni
Accusativesamutthāpyam samutthāpye samutthāpyāni
Instrumentalsamutthāpyena samutthāpyābhyām samutthāpyaiḥ
Dativesamutthāpyāya samutthāpyābhyām samutthāpyebhyaḥ
Ablativesamutthāpyāt samutthāpyābhyām samutthāpyebhyaḥ
Genitivesamutthāpyasya samutthāpyayoḥ samutthāpyānām
Locativesamutthāpye samutthāpyayoḥ samutthāpyeṣu

Compound samutthāpya -

Adverb -samutthāpyam -samutthāpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria