Declension table of ?samutthānavyaya

Deva

MasculineSingularDualPlural
Nominativesamutthānavyayaḥ samutthānavyayau samutthānavyayāḥ
Vocativesamutthānavyaya samutthānavyayau samutthānavyayāḥ
Accusativesamutthānavyayam samutthānavyayau samutthānavyayān
Instrumentalsamutthānavyayena samutthānavyayābhyām samutthānavyayaiḥ samutthānavyayebhiḥ
Dativesamutthānavyayāya samutthānavyayābhyām samutthānavyayebhyaḥ
Ablativesamutthānavyayāt samutthānavyayābhyām samutthānavyayebhyaḥ
Genitivesamutthānavyayasya samutthānavyayayoḥ samutthānavyayānām
Locativesamutthānavyaye samutthānavyayayoḥ samutthānavyayeṣu

Compound samutthānavyaya -

Adverb -samutthānavyayam -samutthānavyayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria