Declension table of ?samuttara

Deva

NeuterSingularDualPlural
Nominativesamuttaram samuttare samuttarāṇi
Vocativesamuttara samuttare samuttarāṇi
Accusativesamuttaram samuttare samuttarāṇi
Instrumentalsamuttareṇa samuttarābhyām samuttaraiḥ
Dativesamuttarāya samuttarābhyām samuttarebhyaḥ
Ablativesamuttarāt samuttarābhyām samuttarebhyaḥ
Genitivesamuttarasya samuttarayoḥ samuttarāṇām
Locativesamuttare samuttarayoḥ samuttareṣu

Compound samuttara -

Adverb -samuttaram -samuttarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria