Declension table of ?samuttāna

Deva

NeuterSingularDualPlural
Nominativesamuttānam samuttāne samuttānāni
Vocativesamuttāna samuttāne samuttānāni
Accusativesamuttānam samuttāne samuttānāni
Instrumentalsamuttānena samuttānābhyām samuttānaiḥ
Dativesamuttānāya samuttānābhyām samuttānebhyaḥ
Ablativesamuttānāt samuttānābhyām samuttānebhyaḥ
Genitivesamuttānasya samuttānayoḥ samuttānānām
Locativesamuttāne samuttānayoḥ samuttāneṣu

Compound samuttāna -

Adverb -samuttānam -samuttānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria