Declension table of ?samuttāna

Deva

MasculineSingularDualPlural
Nominativesamuttānaḥ samuttānau samuttānāḥ
Vocativesamuttāna samuttānau samuttānāḥ
Accusativesamuttānam samuttānau samuttānān
Instrumentalsamuttānena samuttānābhyām samuttānaiḥ samuttānebhiḥ
Dativesamuttānāya samuttānābhyām samuttānebhyaḥ
Ablativesamuttānāt samuttānābhyām samuttānebhyaḥ
Genitivesamuttānasya samuttānayoḥ samuttānānām
Locativesamuttāne samuttānayoḥ samuttāneṣu

Compound samuttāna -

Adverb -samuttānam -samuttānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria