Declension table of ?samutsāhatā

Deva

FeminineSingularDualPlural
Nominativesamutsāhatā samutsāhate samutsāhatāḥ
Vocativesamutsāhate samutsāhate samutsāhatāḥ
Accusativesamutsāhatām samutsāhate samutsāhatāḥ
Instrumentalsamutsāhatayā samutsāhatābhyām samutsāhatābhiḥ
Dativesamutsāhatāyai samutsāhatābhyām samutsāhatābhyaḥ
Ablativesamutsāhatāyāḥ samutsāhatābhyām samutsāhatābhyaḥ
Genitivesamutsāhatāyāḥ samutsāhatayoḥ samutsāhatānām
Locativesamutsāhatāyām samutsāhatayoḥ samutsāhatāsu

Adverb -samutsāhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria