Declension table of ?samutsāha

Deva

MasculineSingularDualPlural
Nominativesamutsāhaḥ samutsāhau samutsāhāḥ
Vocativesamutsāha samutsāhau samutsāhāḥ
Accusativesamutsāham samutsāhau samutsāhān
Instrumentalsamutsāhena samutsāhābhyām samutsāhaiḥ samutsāhebhiḥ
Dativesamutsāhāya samutsāhābhyām samutsāhebhyaḥ
Ablativesamutsāhāt samutsāhābhyām samutsāhebhyaḥ
Genitivesamutsāhasya samutsāhayoḥ samutsāhānām
Locativesamutsāhe samutsāhayoḥ samutsāheṣu

Compound samutsāha -

Adverb -samutsāham -samutsāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria