Declension table of ?samutsṛṣṭā

Deva

FeminineSingularDualPlural
Nominativesamutsṛṣṭā samutsṛṣṭe samutsṛṣṭāḥ
Vocativesamutsṛṣṭe samutsṛṣṭe samutsṛṣṭāḥ
Accusativesamutsṛṣṭām samutsṛṣṭe samutsṛṣṭāḥ
Instrumentalsamutsṛṣṭayā samutsṛṣṭābhyām samutsṛṣṭābhiḥ
Dativesamutsṛṣṭāyai samutsṛṣṭābhyām samutsṛṣṭābhyaḥ
Ablativesamutsṛṣṭāyāḥ samutsṛṣṭābhyām samutsṛṣṭābhyaḥ
Genitivesamutsṛṣṭāyāḥ samutsṛṣṭayoḥ samutsṛṣṭānām
Locativesamutsṛṣṭāyām samutsṛṣṭayoḥ samutsṛṣṭāsu

Adverb -samutsṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria