Declension table of ?samutsṛṣṭa

Deva

MasculineSingularDualPlural
Nominativesamutsṛṣṭaḥ samutsṛṣṭau samutsṛṣṭāḥ
Vocativesamutsṛṣṭa samutsṛṣṭau samutsṛṣṭāḥ
Accusativesamutsṛṣṭam samutsṛṣṭau samutsṛṣṭān
Instrumentalsamutsṛṣṭena samutsṛṣṭābhyām samutsṛṣṭaiḥ samutsṛṣṭebhiḥ
Dativesamutsṛṣṭāya samutsṛṣṭābhyām samutsṛṣṭebhyaḥ
Ablativesamutsṛṣṭāt samutsṛṣṭābhyām samutsṛṣṭebhyaḥ
Genitivesamutsṛṣṭasya samutsṛṣṭayoḥ samutsṛṣṭānām
Locativesamutsṛṣṭe samutsṛṣṭayoḥ samutsṛṣṭeṣu

Compound samutsṛṣṭa -

Adverb -samutsṛṣṭam -samutsṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria