Declension table of ?samutpiñjā

Deva

FeminineSingularDualPlural
Nominativesamutpiñjā samutpiñje samutpiñjāḥ
Vocativesamutpiñje samutpiñje samutpiñjāḥ
Accusativesamutpiñjām samutpiñje samutpiñjāḥ
Instrumentalsamutpiñjayā samutpiñjābhyām samutpiñjābhiḥ
Dativesamutpiñjāyai samutpiñjābhyām samutpiñjābhyaḥ
Ablativesamutpiñjāyāḥ samutpiñjābhyām samutpiñjābhyaḥ
Genitivesamutpiñjāyāḥ samutpiñjayoḥ samutpiñjānām
Locativesamutpiñjāyām samutpiñjayoḥ samutpiñjāsu

Adverb -samutpiñjam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria