Declension table of ?samutpipatiṣu

Deva

MasculineSingularDualPlural
Nominativesamutpipatiṣuḥ samutpipatiṣū samutpipatiṣavaḥ
Vocativesamutpipatiṣo samutpipatiṣū samutpipatiṣavaḥ
Accusativesamutpipatiṣum samutpipatiṣū samutpipatiṣūn
Instrumentalsamutpipatiṣuṇā samutpipatiṣubhyām samutpipatiṣubhiḥ
Dativesamutpipatiṣave samutpipatiṣubhyām samutpipatiṣubhyaḥ
Ablativesamutpipatiṣoḥ samutpipatiṣubhyām samutpipatiṣubhyaḥ
Genitivesamutpipatiṣoḥ samutpipatiṣvoḥ samutpipatiṣūṇām
Locativesamutpipatiṣau samutpipatiṣvoḥ samutpipatiṣuṣu

Compound samutpipatiṣu -

Adverb -samutpipatiṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria