Declension table of ?samutpiṣṭā

Deva

FeminineSingularDualPlural
Nominativesamutpiṣṭā samutpiṣṭe samutpiṣṭāḥ
Vocativesamutpiṣṭe samutpiṣṭe samutpiṣṭāḥ
Accusativesamutpiṣṭām samutpiṣṭe samutpiṣṭāḥ
Instrumentalsamutpiṣṭayā samutpiṣṭābhyām samutpiṣṭābhiḥ
Dativesamutpiṣṭāyai samutpiṣṭābhyām samutpiṣṭābhyaḥ
Ablativesamutpiṣṭāyāḥ samutpiṣṭābhyām samutpiṣṭābhyaḥ
Genitivesamutpiṣṭāyāḥ samutpiṣṭayoḥ samutpiṣṭānām
Locativesamutpiṣṭāyām samutpiṣṭayoḥ samutpiṣṭāsu

Adverb -samutpiṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria