Declension table of ?samutpiṣṭa

Deva

NeuterSingularDualPlural
Nominativesamutpiṣṭam samutpiṣṭe samutpiṣṭāni
Vocativesamutpiṣṭa samutpiṣṭe samutpiṣṭāni
Accusativesamutpiṣṭam samutpiṣṭe samutpiṣṭāni
Instrumentalsamutpiṣṭena samutpiṣṭābhyām samutpiṣṭaiḥ
Dativesamutpiṣṭāya samutpiṣṭābhyām samutpiṣṭebhyaḥ
Ablativesamutpiṣṭāt samutpiṣṭābhyām samutpiṣṭebhyaḥ
Genitivesamutpiṣṭasya samutpiṣṭayoḥ samutpiṣṭānām
Locativesamutpiṣṭe samutpiṣṭayoḥ samutpiṣṭeṣu

Compound samutpiṣṭa -

Adverb -samutpiṣṭam -samutpiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria