Declension table of ?samutpiṣṭa

Deva

MasculineSingularDualPlural
Nominativesamutpiṣṭaḥ samutpiṣṭau samutpiṣṭāḥ
Vocativesamutpiṣṭa samutpiṣṭau samutpiṣṭāḥ
Accusativesamutpiṣṭam samutpiṣṭau samutpiṣṭān
Instrumentalsamutpiṣṭena samutpiṣṭābhyām samutpiṣṭaiḥ samutpiṣṭebhiḥ
Dativesamutpiṣṭāya samutpiṣṭābhyām samutpiṣṭebhyaḥ
Ablativesamutpiṣṭāt samutpiṣṭābhyām samutpiṣṭebhyaḥ
Genitivesamutpiṣṭasya samutpiṣṭayoḥ samutpiṣṭānām
Locativesamutpiṣṭe samutpiṣṭayoḥ samutpiṣṭeṣu

Compound samutpiṣṭa -

Adverb -samutpiṣṭam -samutpiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria