Declension table of ?samutphulla

Deva

NeuterSingularDualPlural
Nominativesamutphullam samutphulle samutphullāni
Vocativesamutphulla samutphulle samutphullāni
Accusativesamutphullam samutphulle samutphullāni
Instrumentalsamutphullena samutphullābhyām samutphullaiḥ
Dativesamutphullāya samutphullābhyām samutphullebhyaḥ
Ablativesamutphullāt samutphullābhyām samutphullebhyaḥ
Genitivesamutphullasya samutphullayoḥ samutphullānām
Locativesamutphulle samutphullayoḥ samutphulleṣu

Compound samutphulla -

Adverb -samutphullam -samutphullāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria