Declension table of ?samutphulla

Deva

MasculineSingularDualPlural
Nominativesamutphullaḥ samutphullau samutphullāḥ
Vocativesamutphulla samutphullau samutphullāḥ
Accusativesamutphullam samutphullau samutphullān
Instrumentalsamutphullena samutphullābhyām samutphullaiḥ samutphullebhiḥ
Dativesamutphullāya samutphullābhyām samutphullebhyaḥ
Ablativesamutphullāt samutphullābhyām samutphullebhyaḥ
Genitivesamutphullasya samutphullayoḥ samutphullānām
Locativesamutphulle samutphullayoḥ samutphulleṣu

Compound samutphulla -

Adverb -samutphullam -samutphullāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria