Declension table of ?samutphāla

Deva

MasculineSingularDualPlural
Nominativesamutphālaḥ samutphālau samutphālāḥ
Vocativesamutphāla samutphālau samutphālāḥ
Accusativesamutphālam samutphālau samutphālān
Instrumentalsamutphālena samutphālābhyām samutphālaiḥ
Dativesamutphālāya samutphālābhyām samutphālebhyaḥ
Ablativesamutphālāt samutphālābhyām samutphālebhyaḥ
Genitivesamutphālasya samutphālayoḥ samutphālānām
Locativesamutphāle samutphālayoḥ samutphāleṣu

Compound samutphāla -

Adverb -samutphālam -samutphālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria