Declension table of ?samutpatitā

Deva

FeminineSingularDualPlural
Nominativesamutpatitā samutpatite samutpatitāḥ
Vocativesamutpatite samutpatite samutpatitāḥ
Accusativesamutpatitām samutpatite samutpatitāḥ
Instrumentalsamutpatitayā samutpatitābhyām samutpatitābhiḥ
Dativesamutpatitāyai samutpatitābhyām samutpatitābhyaḥ
Ablativesamutpatitāyāḥ samutpatitābhyām samutpatitābhyaḥ
Genitivesamutpatitāyāḥ samutpatitayoḥ samutpatitānām
Locativesamutpatitāyām samutpatitayoḥ samutpatitāsu

Adverb -samutpatitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria