Declension table of ?samutpatita

Deva

MasculineSingularDualPlural
Nominativesamutpatitaḥ samutpatitau samutpatitāḥ
Vocativesamutpatita samutpatitau samutpatitāḥ
Accusativesamutpatitam samutpatitau samutpatitān
Instrumentalsamutpatitena samutpatitābhyām samutpatitaiḥ samutpatitebhiḥ
Dativesamutpatitāya samutpatitābhyām samutpatitebhyaḥ
Ablativesamutpatitāt samutpatitābhyām samutpatitebhyaḥ
Genitivesamutpatitasya samutpatitayoḥ samutpatitānām
Locativesamutpatite samutpatitayoḥ samutpatiteṣu

Compound samutpatita -

Adverb -samutpatitam -samutpatitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria