Declension table of ?samutpatiṣṇu_ā

Deva

FeminineSingularDualPlural
Nominativesamutpatiṣṇu_ā samutpatiṣṇu_e samutpatiṣṇu_āḥ
Vocativesamutpatiṣṇu_e samutpatiṣṇu_e samutpatiṣṇu_āḥ
Accusativesamutpatiṣṇu_ām samutpatiṣṇu_e samutpatiṣṇu_āḥ
Instrumentalsamutpatiṣṇu_ayā samutpatiṣṇu_ābhyām samutpatiṣṇu_ābhiḥ
Dativesamutpatiṣṇu_āyai samutpatiṣṇu_ābhyām samutpatiṣṇu_ābhyaḥ
Ablativesamutpatiṣṇu_āyāḥ samutpatiṣṇu_ābhyām samutpatiṣṇu_ābhyaḥ
Genitivesamutpatiṣṇu_āyāḥ samutpatiṣṇu_ayoḥ samutpatiṣṇu_ānām
Locativesamutpatiṣṇu_āyām samutpatiṣṇu_ayoḥ samutpatiṣṇu_āsu

Adverb -samutpatiṣṇu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria