Declension table of ?samutpatiṣṇu

Deva

NeuterSingularDualPlural
Nominativesamutpatiṣṇu samutpatiṣṇunī samutpatiṣṇūni
Vocativesamutpatiṣṇu samutpatiṣṇunī samutpatiṣṇūni
Accusativesamutpatiṣṇu samutpatiṣṇunī samutpatiṣṇūni
Instrumentalsamutpatiṣṇunā samutpatiṣṇubhyām samutpatiṣṇubhiḥ
Dativesamutpatiṣṇune samutpatiṣṇubhyām samutpatiṣṇubhyaḥ
Ablativesamutpatiṣṇunaḥ samutpatiṣṇubhyām samutpatiṣṇubhyaḥ
Genitivesamutpatiṣṇunaḥ samutpatiṣṇunoḥ samutpatiṣṇūnām
Locativesamutpatiṣṇuni samutpatiṣṇunoḥ samutpatiṣṇuṣu

Compound samutpatiṣṇu -

Adverb -samutpatiṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria