Declension table of ?samutpatiṣṇu

Deva

MasculineSingularDualPlural
Nominativesamutpatiṣṇuḥ samutpatiṣṇū samutpatiṣṇavaḥ
Vocativesamutpatiṣṇo samutpatiṣṇū samutpatiṣṇavaḥ
Accusativesamutpatiṣṇum samutpatiṣṇū samutpatiṣṇūn
Instrumentalsamutpatiṣṇunā samutpatiṣṇubhyām samutpatiṣṇubhiḥ
Dativesamutpatiṣṇave samutpatiṣṇubhyām samutpatiṣṇubhyaḥ
Ablativesamutpatiṣṇoḥ samutpatiṣṇubhyām samutpatiṣṇubhyaḥ
Genitivesamutpatiṣṇoḥ samutpatiṣṇvoḥ samutpatiṣṇūnām
Locativesamutpatiṣṇau samutpatiṣṇvoḥ samutpatiṣṇuṣu

Compound samutpatiṣṇu -

Adverb -samutpatiṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria