Declension table of ?samutpatana

Deva

NeuterSingularDualPlural
Nominativesamutpatanam samutpatane samutpatanāni
Vocativesamutpatana samutpatane samutpatanāni
Accusativesamutpatanam samutpatane samutpatanāni
Instrumentalsamutpatanena samutpatanābhyām samutpatanaiḥ
Dativesamutpatanāya samutpatanābhyām samutpatanebhyaḥ
Ablativesamutpatanāt samutpatanābhyām samutpatanebhyaḥ
Genitivesamutpatanasya samutpatanayoḥ samutpatanānām
Locativesamutpatane samutpatanayoḥ samutpataneṣu

Compound samutpatana -

Adverb -samutpatanam -samutpatanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria