Declension table of ?samutpāta

Deva

MasculineSingularDualPlural
Nominativesamutpātaḥ samutpātau samutpātāḥ
Vocativesamutpāta samutpātau samutpātāḥ
Accusativesamutpātam samutpātau samutpātān
Instrumentalsamutpātena samutpātābhyām samutpātaiḥ samutpātebhiḥ
Dativesamutpātāya samutpātābhyām samutpātebhyaḥ
Ablativesamutpātāt samutpātābhyām samutpātebhyaḥ
Genitivesamutpātasya samutpātayoḥ samutpātānām
Locativesamutpāte samutpātayoḥ samutpāteṣu

Compound samutpāta -

Adverb -samutpātam -samutpātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria