Declension table of ?samutpāṭitā

Deva

FeminineSingularDualPlural
Nominativesamutpāṭitā samutpāṭite samutpāṭitāḥ
Vocativesamutpāṭite samutpāṭite samutpāṭitāḥ
Accusativesamutpāṭitām samutpāṭite samutpāṭitāḥ
Instrumentalsamutpāṭitayā samutpāṭitābhyām samutpāṭitābhiḥ
Dativesamutpāṭitāyai samutpāṭitābhyām samutpāṭitābhyaḥ
Ablativesamutpāṭitāyāḥ samutpāṭitābhyām samutpāṭitābhyaḥ
Genitivesamutpāṭitāyāḥ samutpāṭitayoḥ samutpāṭitānām
Locativesamutpāṭitāyām samutpāṭitayoḥ samutpāṭitāsu

Adverb -samutpāṭitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria