Declension table of ?samutpāṭita

Deva

NeuterSingularDualPlural
Nominativesamutpāṭitam samutpāṭite samutpāṭitāni
Vocativesamutpāṭita samutpāṭite samutpāṭitāni
Accusativesamutpāṭitam samutpāṭite samutpāṭitāni
Instrumentalsamutpāṭitena samutpāṭitābhyām samutpāṭitaiḥ
Dativesamutpāṭitāya samutpāṭitābhyām samutpāṭitebhyaḥ
Ablativesamutpāṭitāt samutpāṭitābhyām samutpāṭitebhyaḥ
Genitivesamutpāṭitasya samutpāṭitayoḥ samutpāṭitānām
Locativesamutpāṭite samutpāṭitayoḥ samutpāṭiteṣu

Compound samutpāṭita -

Adverb -samutpāṭitam -samutpāṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria