Declension table of ?samutpāṭita

Deva

MasculineSingularDualPlural
Nominativesamutpāṭitaḥ samutpāṭitau samutpāṭitāḥ
Vocativesamutpāṭita samutpāṭitau samutpāṭitāḥ
Accusativesamutpāṭitam samutpāṭitau samutpāṭitān
Instrumentalsamutpāṭitena samutpāṭitābhyām samutpāṭitaiḥ
Dativesamutpāṭitāya samutpāṭitābhyām samutpāṭitebhyaḥ
Ablativesamutpāṭitāt samutpāṭitābhyām samutpāṭitebhyaḥ
Genitivesamutpāṭitasya samutpāṭitayoḥ samutpāṭitānām
Locativesamutpāṭite samutpāṭitayoḥ samutpāṭiteṣu

Compound samutpāṭita -

Adverb -samutpāṭitam -samutpāṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria