Declension table of ?samutkruṣṭā

Deva

FeminineSingularDualPlural
Nominativesamutkruṣṭā samutkruṣṭe samutkruṣṭāḥ
Vocativesamutkruṣṭe samutkruṣṭe samutkruṣṭāḥ
Accusativesamutkruṣṭām samutkruṣṭe samutkruṣṭāḥ
Instrumentalsamutkruṣṭayā samutkruṣṭābhyām samutkruṣṭābhiḥ
Dativesamutkruṣṭāyai samutkruṣṭābhyām samutkruṣṭābhyaḥ
Ablativesamutkruṣṭāyāḥ samutkruṣṭābhyām samutkruṣṭābhyaḥ
Genitivesamutkruṣṭāyāḥ samutkruṣṭayoḥ samutkruṣṭānām
Locativesamutkruṣṭāyām samutkruṣṭayoḥ samutkruṣṭāsu

Adverb -samutkruṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria