Declension table of ?samutkruṣṭa

Deva

MasculineSingularDualPlural
Nominativesamutkruṣṭaḥ samutkruṣṭau samutkruṣṭāḥ
Vocativesamutkruṣṭa samutkruṣṭau samutkruṣṭāḥ
Accusativesamutkruṣṭam samutkruṣṭau samutkruṣṭān
Instrumentalsamutkruṣṭena samutkruṣṭābhyām samutkruṣṭaiḥ samutkruṣṭebhiḥ
Dativesamutkruṣṭāya samutkruṣṭābhyām samutkruṣṭebhyaḥ
Ablativesamutkruṣṭāt samutkruṣṭābhyām samutkruṣṭebhyaḥ
Genitivesamutkruṣṭasya samutkruṣṭayoḥ samutkruṣṭānām
Locativesamutkruṣṭe samutkruṣṭayoḥ samutkruṣṭeṣu

Compound samutkruṣṭa -

Adverb -samutkruṣṭam -samutkruṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria