Declension table of ?samutkrama

Deva

MasculineSingularDualPlural
Nominativesamutkramaḥ samutkramau samutkramāḥ
Vocativesamutkrama samutkramau samutkramāḥ
Accusativesamutkramam samutkramau samutkramān
Instrumentalsamutkrameṇa samutkramābhyām samutkramaiḥ samutkramebhiḥ
Dativesamutkramāya samutkramābhyām samutkramebhyaḥ
Ablativesamutkramāt samutkramābhyām samutkramebhyaḥ
Genitivesamutkramasya samutkramayoḥ samutkramāṇām
Locativesamutkrame samutkramayoḥ samutkrameṣu

Compound samutkrama -

Adverb -samutkramam -samutkramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria