Declension table of ?samutkliṣṭā

Deva

FeminineSingularDualPlural
Nominativesamutkliṣṭā samutkliṣṭe samutkliṣṭāḥ
Vocativesamutkliṣṭe samutkliṣṭe samutkliṣṭāḥ
Accusativesamutkliṣṭām samutkliṣṭe samutkliṣṭāḥ
Instrumentalsamutkliṣṭayā samutkliṣṭābhyām samutkliṣṭābhiḥ
Dativesamutkliṣṭāyai samutkliṣṭābhyām samutkliṣṭābhyaḥ
Ablativesamutkliṣṭāyāḥ samutkliṣṭābhyām samutkliṣṭābhyaḥ
Genitivesamutkliṣṭāyāḥ samutkliṣṭayoḥ samutkliṣṭānām
Locativesamutkliṣṭāyām samutkliṣṭayoḥ samutkliṣṭāsu

Adverb -samutkliṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria