Declension table of ?samutkliṣṭa

Deva

NeuterSingularDualPlural
Nominativesamutkliṣṭam samutkliṣṭe samutkliṣṭāni
Vocativesamutkliṣṭa samutkliṣṭe samutkliṣṭāni
Accusativesamutkliṣṭam samutkliṣṭe samutkliṣṭāni
Instrumentalsamutkliṣṭena samutkliṣṭābhyām samutkliṣṭaiḥ
Dativesamutkliṣṭāya samutkliṣṭābhyām samutkliṣṭebhyaḥ
Ablativesamutkliṣṭāt samutkliṣṭābhyām samutkliṣṭebhyaḥ
Genitivesamutkliṣṭasya samutkliṣṭayoḥ samutkliṣṭānām
Locativesamutkliṣṭe samutkliṣṭayoḥ samutkliṣṭeṣu

Compound samutkliṣṭa -

Adverb -samutkliṣṭam -samutkliṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria