Declension table of ?samutkliṣṭa

Deva

MasculineSingularDualPlural
Nominativesamutkliṣṭaḥ samutkliṣṭau samutkliṣṭāḥ
Vocativesamutkliṣṭa samutkliṣṭau samutkliṣṭāḥ
Accusativesamutkliṣṭam samutkliṣṭau samutkliṣṭān
Instrumentalsamutkliṣṭena samutkliṣṭābhyām samutkliṣṭaiḥ samutkliṣṭebhiḥ
Dativesamutkliṣṭāya samutkliṣṭābhyām samutkliṣṭebhyaḥ
Ablativesamutkliṣṭāt samutkliṣṭābhyām samutkliṣṭebhyaḥ
Genitivesamutkliṣṭasya samutkliṣṭayoḥ samutkliṣṭānām
Locativesamutkliṣṭe samutkliṣṭayoḥ samutkliṣṭeṣu

Compound samutkliṣṭa -

Adverb -samutkliṣṭam -samutkliṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria