Declension table of ?samutkarṣa

Deva

MasculineSingularDualPlural
Nominativesamutkarṣaḥ samutkarṣau samutkarṣāḥ
Vocativesamutkarṣa samutkarṣau samutkarṣāḥ
Accusativesamutkarṣam samutkarṣau samutkarṣān
Instrumentalsamutkarṣeṇa samutkarṣābhyām samutkarṣaiḥ samutkarṣebhiḥ
Dativesamutkarṣāya samutkarṣābhyām samutkarṣebhyaḥ
Ablativesamutkarṣāt samutkarṣābhyām samutkarṣebhyaḥ
Genitivesamutkarṣasya samutkarṣayoḥ samutkarṣāṇām
Locativesamutkarṣe samutkarṣayoḥ samutkarṣeṣu

Compound samutkarṣa -

Adverb -samutkarṣam -samutkarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria