Declension table of ?samutkaca

Deva

NeuterSingularDualPlural
Nominativesamutkacam samutkace samutkacāni
Vocativesamutkaca samutkace samutkacāni
Accusativesamutkacam samutkace samutkacāni
Instrumentalsamutkacena samutkacābhyām samutkacaiḥ
Dativesamutkacāya samutkacābhyām samutkacebhyaḥ
Ablativesamutkacāt samutkacābhyām samutkacebhyaḥ
Genitivesamutkacasya samutkacayoḥ samutkacānām
Locativesamutkace samutkacayoḥ samutkaceṣu

Compound samutkaca -

Adverb -samutkacam -samutkacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria