Declension table of ?samutkaṭā

Deva

FeminineSingularDualPlural
Nominativesamutkaṭā samutkaṭe samutkaṭāḥ
Vocativesamutkaṭe samutkaṭe samutkaṭāḥ
Accusativesamutkaṭām samutkaṭe samutkaṭāḥ
Instrumentalsamutkaṭayā samutkaṭābhyām samutkaṭābhiḥ
Dativesamutkaṭāyai samutkaṭābhyām samutkaṭābhyaḥ
Ablativesamutkaṭāyāḥ samutkaṭābhyām samutkaṭābhyaḥ
Genitivesamutkaṭāyāḥ samutkaṭayoḥ samutkaṭānām
Locativesamutkaṭāyām samutkaṭayoḥ samutkaṭāsu

Adverb -samutkaṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria