Declension table of ?samutkaṇṭhā

Deva

FeminineSingularDualPlural
Nominativesamutkaṇṭhā samutkaṇṭhe samutkaṇṭhāḥ
Vocativesamutkaṇṭhe samutkaṇṭhe samutkaṇṭhāḥ
Accusativesamutkaṇṭhām samutkaṇṭhe samutkaṇṭhāḥ
Instrumentalsamutkaṇṭhayā samutkaṇṭhābhyām samutkaṇṭhābhiḥ
Dativesamutkaṇṭhāyai samutkaṇṭhābhyām samutkaṇṭhābhyaḥ
Ablativesamutkaṇṭhāyāḥ samutkaṇṭhābhyām samutkaṇṭhābhyaḥ
Genitivesamutkaṇṭhāyāḥ samutkaṇṭhayoḥ samutkaṇṭhānām
Locativesamutkaṇṭhāyām samutkaṇṭhayoḥ samutkaṇṭhāsu

Adverb -samutkaṇṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria