Declension table of ?samutkṣepaṇa

Deva

NeuterSingularDualPlural
Nominativesamutkṣepaṇam samutkṣepaṇe samutkṣepaṇāni
Vocativesamutkṣepaṇa samutkṣepaṇe samutkṣepaṇāni
Accusativesamutkṣepaṇam samutkṣepaṇe samutkṣepaṇāni
Instrumentalsamutkṣepaṇena samutkṣepaṇābhyām samutkṣepaṇaiḥ
Dativesamutkṣepaṇāya samutkṣepaṇābhyām samutkṣepaṇebhyaḥ
Ablativesamutkṣepaṇāt samutkṣepaṇābhyām samutkṣepaṇebhyaḥ
Genitivesamutkṣepaṇasya samutkṣepaṇayoḥ samutkṣepaṇānām
Locativesamutkṣepaṇe samutkṣepaṇayoḥ samutkṣepaṇeṣu

Compound samutkṣepaṇa -

Adverb -samutkṣepaṇam -samutkṣepaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria