Declension table of ?samutkṣepa

Deva

MasculineSingularDualPlural
Nominativesamutkṣepaḥ samutkṣepau samutkṣepāḥ
Vocativesamutkṣepa samutkṣepau samutkṣepāḥ
Accusativesamutkṣepam samutkṣepau samutkṣepān
Instrumentalsamutkṣepeṇa samutkṣepābhyām samutkṣepaiḥ samutkṣepebhiḥ
Dativesamutkṣepāya samutkṣepābhyām samutkṣepebhyaḥ
Ablativesamutkṣepāt samutkṣepābhyām samutkṣepebhyaḥ
Genitivesamutkṣepasya samutkṣepayoḥ samutkṣepāṇām
Locativesamutkṣepe samutkṣepayoḥ samutkṣepeṣu

Compound samutkṣepa -

Adverb -samutkṣepam -samutkṣepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria