Declension table of ?samupopaviṣṭa

Deva

NeuterSingularDualPlural
Nominativesamupopaviṣṭam samupopaviṣṭe samupopaviṣṭāni
Vocativesamupopaviṣṭa samupopaviṣṭe samupopaviṣṭāni
Accusativesamupopaviṣṭam samupopaviṣṭe samupopaviṣṭāni
Instrumentalsamupopaviṣṭena samupopaviṣṭābhyām samupopaviṣṭaiḥ
Dativesamupopaviṣṭāya samupopaviṣṭābhyām samupopaviṣṭebhyaḥ
Ablativesamupopaviṣṭāt samupopaviṣṭābhyām samupopaviṣṭebhyaḥ
Genitivesamupopaviṣṭasya samupopaviṣṭayoḥ samupopaviṣṭānām
Locativesamupopaviṣṭe samupopaviṣṭayoḥ samupopaviṣṭeṣu

Compound samupopaviṣṭa -

Adverb -samupopaviṣṭam -samupopaviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria