Declension table of ?samupopaviṣṭa

Deva

MasculineSingularDualPlural
Nominativesamupopaviṣṭaḥ samupopaviṣṭau samupopaviṣṭāḥ
Vocativesamupopaviṣṭa samupopaviṣṭau samupopaviṣṭāḥ
Accusativesamupopaviṣṭam samupopaviṣṭau samupopaviṣṭān
Instrumentalsamupopaviṣṭena samupopaviṣṭābhyām samupopaviṣṭaiḥ samupopaviṣṭebhiḥ
Dativesamupopaviṣṭāya samupopaviṣṭābhyām samupopaviṣṭebhyaḥ
Ablativesamupopaviṣṭāt samupopaviṣṭābhyām samupopaviṣṭebhyaḥ
Genitivesamupopaviṣṭasya samupopaviṣṭayoḥ samupopaviṣṭānām
Locativesamupopaviṣṭe samupopaviṣṭayoḥ samupopaviṣṭeṣu

Compound samupopaviṣṭa -

Adverb -samupopaviṣṭam -samupopaviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria